ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 116.

Pattatiṇakaṭṭhapalāsādike dahati, evamayampi bhagavā nīlapītādiraṃsīhi jotati sakalaloka-
sannivāse pākaṭo hoti. Sakasantānagatasabbakilese soseti viddhaṃseti jhāpetīti
vohāranāmaṃ nāmakammaṃ nāmadheyyaṃ, tassa sikhino. Sakalalokassa bandhuñātakoti lokabandhu,
tassa sikhino lokabandhuno bhagavato sumanapupphaṃ abhiropayiṃ pūjesinti attho.
                    Sumanattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
                 72. 10. Pupphacaṅkoṭiyattherāpadānavaṇṇanā
     abhītarūpaṃ sīhaṃvātiādikaṃ āyasmato pupphacaṅkoṭiyattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto sikhissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto
mahāvibhavasampanno satthari pasīditvā pasannākāraṃ dassento suvaṇṇavaṇṇaṃ
anojapupphamocinitvā 1- caṅkoṭakaṃ pūretvā bhagavantaṃ pūjetvā "bhagavā imassa
nissandena nibbattanibbattaṭṭhāne suvaṇṇavaṇṇo pūjanīyo hutvā nibbānaṃ
pāpuṇeyyan"ti patthanamakāsi. So tena puññakammena devamanussesu nibbatto
sabbattha pūjito suvaṇṇavaṇṇo abhirūpo ahosi. So aparabhāge imasmiṃ
buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto vuddhippatto satthari
pasīditvā pabbajito vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi.
     [68-9] So pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento abhītarūpaṃ sīhaṃvātiādimāha. Tattha sīhanti
dvipadacatuppadādayo satte abhibhavati ajjhottharatīti sīho, abhītarūpo abhītasabhāvo,
taṃ abhītarūpaṃ sīhaṃ iva nisinnaṃ pūjesinti sambandho. Pakkhīnaṃ aggaṃ garuḷarājaṃ
@Footnote: 1 Sī. pupphaṃ okaritvā.



The Pali Atthakatha in Roman Character Volume 50 Page 116. http://84000.org/tipitaka/read/attha_page.php?book=50&page=116&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2528&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2528&pagebreak=1#p116


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]