ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 117.

Iva pavaraṃ uttamaṃ byaggharājaṃ iva abhi visesena jātaṃ sabbasīhānaṃ visesaṃ
kesarasīhaṃ iva tilokassa saraṇaṃ sikhiṃ sammāsambuddhaṃ. Kiṃ bhūtaṃ? anejaṃ nikkilesaṃ
khandhamārādīhi aparājitaṃ nisinnaṃ sikhinti sambandho. Māraṇānagganti 1-
sabbakilesānaṃ māraṇe sosane viddhaṃsane aggaṃ seṭṭhaṃ kilese mārentānaṃ
paccekabuddhabuddhasāvakānaṃ vijjamānānampi tesaṃ agganti attho. Bhikkhusaṃghapurakkhataṃ
parivāritaṃ 2- parivāretvā nisinnaṃ sikhinti sambandho.
     [70] Caṅkoṭake ṭhapetvānāti uttamaṃ anojapupphaṃ karaṇḍake pūretvā
sikhīsambuddhaṃ seṭṭhaṃ samokiriṃ pūjesinti attho.
                 Pupphacaṅkoṭiyattherāpadānavaṇṇanā niṭṭhitā.
                       Sattamavaggavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 pāḷi. samaṇanaggaṃ.                    2 bhikkhusaṃghena parivāritaṃ (?).



The Pali Atthakatha in Roman Character Volume 50 Page 117. http://84000.org/tipitaka/read/attha_page.php?book=50&page=117&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2550&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2550&pagebreak=1#p117


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]