ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 130.

Sattavassoti mātugabbhato nikkhantakālato paṭṭhāya paripuṇṇasattavassikoti
attho. Pabbajiṃ anagāriyanti agārassa hitaṃ āgāriyaṃ 1- kasivāṇijjādikammaṃ natthi
āgāriyanti anagāriyaṃ, buddhasāsane pabbajiṃ ahanti attho.
     [12] Sugatānugataṃ magganti buddhena gataṃ maggaṃ. Atha vā sugatena desitaṃ
dhammānudhammapaṭipattipūraṇavasena haṭṭhamānaso tuṭṭhacitto pūjetvāti sambandho.
Sesaṃ sabbattha uttānatthamevāti.
                   Gatasaññakattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
                  85. 3. Nipannañjalikattherāpadānavaṇṇanā
     rukkhamūle nisinnohantiādikaṃ āyasmato nipannañjalikattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni
upacinanto tissassa bhagavato kāle kulagehe nibbatto vuddhippatto pabbajitvā
rukkhamūlikaṅgaṃ pūrayamāno araññe viharati. Tasmiṃ samaye kharo ābādho uppajji,
tena pīḷito 2- paramakāruññappatto ahosi. Tadā bhagavā tassa kāruññena
tattha agamāsi. Atha so nipannakova uṭṭhituṃ asakkonto sirasi añjaliṃ katvā
bhagavato paṇāmaṃ akāsi. So tato cuto tusitabhavane uppanno tattha sampattiṃ
anubhavitvā evaṃ cha kāmāvacarasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ
kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito nacirasseva arahā
ahosi, purākatapuññavasena nipannañjalikattheroti pākaṭo.
     [16] So aparabhāge attano puññasampattiyo oloketvā somanassajāto
pubbacaritāpadānaṃ pakāsento rukkhamūle nisinnohantiādimāha. Tattha ruhati
@Footnote: 1 Sī.,Ma. agāriyaṃ.  2 i.,Ma. rogapīḷito.



The Pali Atthakatha in Roman Character Volume 50 Page 130. http://84000.org/tipitaka/read/attha_page.php?book=50&page=130&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2812&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2812&pagebreak=1#p130


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]