ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 134.

Nikkhantachabbaṇṇabuddharaṃsiyo ito cito ca vidhāvantiyo daṇḍadīpikānikkhanta-
vipphurantamiva 1- disvā tasmiṃ pasanno añjaliṃ paggahetvā vanditvā cittaṃ
pasādetvā tena eva pītisomanassena kālaṃ katvā tusitādīsu nibbatto tattha cha
kāmāvacarasampattiyo ca anubhavitvā aparabhāge manussasampattiyo ca anubhavitvā imasmiṃ
buddhuppāde kulagehe nibbatto vuddhippatto pubbavāsanāvasena pabbajitvā
nacirasseva arahā ahosi.
     [35] So aparabhāge pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento pabbate himavantamhītiādimāha. Taṃ sabbaṃ uttānatthamevāti.
                 Dutiyaraṃsisaññakattherāpadānavaṇṇanā niṭṭhitā.
                        ----------------
                   89. 7. Phaladāyakattherāpadānavaṇṇanā
     pabbate himavantamhītiādikaṃ āyasmato phaladāyakattherassa apadānaṃ. Ayampi
purimabuddhesu katakusalasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto phussassa bhagavato kāle ekasmiṃ kulagehe nibbatto sukhappatto taṃ
sabbaṃ pahāya tāpasapabbajjaṃ pabbajitvā kharājinacammadhārī 2- hutvā viharati.
Tasmiṃ ca samaye phussaṃ bhagavantaṃ tattha sampattaṃ disvā pasannamānaso madhurāni
phalāni gahetvā bhojesi. So teneva kusalena devalokādīsu puññasampattiyo
anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya
satthari pasīditvā pabbajitvā nacirasseva arahā ahosi.
@Footnote: 1 Sī. daṇḍadīpikāhi karavippharantamiva.  2 Ma. khurājinacammadhārī, sakhurājinacamMa...(?).



The Pali Atthakatha in Roman Character Volume 50 Page 134. http://84000.org/tipitaka/read/attha_page.php?book=50&page=134&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2900&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2900&pagebreak=1#p134


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]