ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 135.

     [39] So aparabhāge attano pubbakammaṃ anussaritvā pubbacaritāpadānaṃ
pakāsento pabbate himavantamhītiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā
uttānatthamevāti.
                   Phaladāyakattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                  90. 8. Saddasaññakattherāpadānavaṇṇanā
     pabbate himavantamhītiādikaṃ āyasmato saddasaññakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto phussassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhippatto
saddhājāto tāpasapabbajjaṃ pabbajitvā himavantamhi araññāvāse 1- vasanto
attano anukampāya upagatassa bhagavato dhammaṃ sutvā dhammesu cittaṃ pasādetvā
yāvatāyukaṃ ṭhatvā aparabhāge kālaṃ katvā tusitādīsu chasu kāmāvacarasampattiyo
ca manussesu manussasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe
nibbatto vuddhimanvāya saddhājāto pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ
pāpuṇi.
     [43] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Taṃ sabbaṃ
uttānatthamevāti.
                  Saddasaññakattherāpadānavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 Sī. araññavāsaṃ.



The Pali Atthakatha in Roman Character Volume 50 Page 135. http://84000.org/tipitaka/read/attha_page.php?book=50&page=135&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2920&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2920&pagebreak=1#p135


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]