ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 139.

Sakalacakkavāḷagabbhe issaraṃ cakkavattirajjaṃ kareyyāti attho. Ekissā
pūjanāyetanti dhātugabbhe cetiyā katāya ekissā pūjāya etaṃ sakalajambudīpe
sattaratanādikaṃ sakalaṃ dhanaṃ. Kalaṃ nāgghati soḷasinti cetiye katapūjāya soḷasakkhattuṃ
vibhattassa soḷasamakoṭṭhāsassa na agghatīti attho.
     [4] Siddhatthassa .pe. Phalitantareti narānaṃ aggassa seṭṭhassa
siddhatthassa bhagavato cetiye dhātugabbhamhi sudhākamme karīyamāne paricchedānaṃ
ubhinnamantare vemajjhe, atha vā pupphadānaṭṭhānānaṃ antare phalantiyā mayā
sudhāpiṇḍo dinno makkhitoti 1- sambandho. Sesaṃ sabbattha uttānamevāti.
                  Sudhāpiṇḍiyattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                  94. 2. Supīṭhiyattherāpadānavaṇṇanā 2-
     tissassa lokanāthassātiādikaṃ āyasmato supīṭhiyattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro anekāsu jātīsu nibbānādhigamāya puññaṃ upacinitvā
tissassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari
pasīditvā satthu nisīdanatthāya parisuddhaṃ siliṭṭhaṃ kaṭṭhamayamanagghapīṭhamadāsi. So
tena puññakammena sugatisukhamanubhavitvā tattha tattha saṃsaranto imasmiṃ buddhuppāde
ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajitvā 3-
nacirasseva arahā ahosi.
     [8] So pattaarahattaphalo pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento tissassa lokanāthassātiādimāha. Taṃ sabbaṃ uttānatthamevāti.
                    Supīṭhiyattherāpadānavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 Sī. pakkhitoti.  2 cha.Ma. sucintikattherāpadānavaṇṇanā.  3 cha.Ma. pabbajito.



The Pali Atthakatha in Roman Character Volume 50 Page 139. http://84000.org/tipitaka/read/attha_page.php?book=50&page=139&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3003&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3003&pagebreak=1#p139


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]