ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 14.

     [43] Yaṃ yaṃ yoninti manussayoniādīsu yaṃ yaṃ jātiṃ saṃsarati gacchati
upapajjati. Tattha tattha yoniyaṃ abbhokāse suññaṭṭhāne patiṭṭhantaṃ nisinnaṃ
ṭhitaṃ vā padumaṃ dhārayissati upari chādayissatīti attho.
     [45] Pakāsite pāvacaneti tena bhagavatā sakalapiṭakattaye pakāsite
dīpite manussattaṃ manussajātiṃ labhissati upapajjissati. Manomayamhi kāyamhīti
manena jhānacittena nibbattoti manomayo, yathā cittaṃ pavattati, tathā kāyaṃ
pavatteti cittagatikaṃ karotīti attho. Tamhi manomaye kāyamhi so tāpaso
cūḷapanthako nāma hutvā uttamo aggo bhavissatīti attho. Sesaṃ heṭṭhā
vuttattā uttānattā ca suviññeyyameva.
     [52] Sariṃ kokanadaṃ ahanti ahaṃ bhagavato nimmitacoḷakaṃ parimajjanto
kokanadaṃ padumaṃ sarinti attho. Tattha cittaṃ vimucci meti tasmiṃ kokanade padume
cittaṃ adhimucci allīno, tato ahaṃ arahattaṃ pāpuṇinti sambandho.
     [53] Ahaṃ manomayesu cittagatikesu kāyesu sabbattha sabbesu pāramiṃ
pariyosānaṃ gato pattoti sambandho. Sesaṃ vuttanayamevāti.
                   Cūḷapanthakattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
                  17. 5. Pilindavacchattherāpadānavaṇṇanā
     nibbute lokanāthamhītiādikaṃ āyasmato pilindavacchattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule nibbatto
heṭṭhā vuttanayena satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ devatānaṃ



The Pali Atthakatha in Roman Character Volume 50 Page 14. http://84000.org/tipitaka/read/attha_page.php?book=50&page=14&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=289&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=289&pagebreak=1#p14


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]