ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 140.

                  95. 3. Aḍḍhacelakattherāpadānavaṇṇanā
     tissassāhaṃ bhagavatotiādikaṃ āyasmato aḍḍhacelakattherassa apadānaṃ.
Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto tissassa bhagavato kāle ekena akusalena kammena
duggatakulagehe nibbatto vuddhimanvāya saddhammadesanaṃ sutvā pasannamānaso
cīvaratthāya aḍḍhabhāgaṃ ekaṃ dussamadāsi. So teneva pītisomanassena kālaṃ
katvā sagge nibbatto chakāmāvacarasampattimanubhavitvā tato cuto manussesu
manussasampattīnaṃ aggabhūtaṃ cakkavattisampattiṃ anubhavitvā imasmiṃ buddhuppāde
ekasmiṃ aḍḍhakule nibbatto vuddhippatto satthu dhammadesanaṃ sutvā
pasannamānaso pabbajitvā nacirasseva arahā ahosi.
     [14] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento tissassāhaṃ bhagavatotiādimāha. Taṃ sabbaṃ
uttānatthamevāti.
                  Aḍḍhacelakattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                   96. 4. Sūcidāyakattherāpadānavaṇṇanā
     kammārohaṃ pure āsintiādikaṃ āyasmato sūcidāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro antarantarā kusalabījāni pūrento vipassissa
bhagavato kāle antarantarā katena ekena kammacchiddena kammārakule
nibbatto vuddhimanvāya sakasippesu nipphattiṃ patto satthu dhammadesanaṃ sutvā
pasannamānaso cīvarasibbanatthāya sūcidānaṃ adāsi,  tena puññena dibbasampattiṃ
anubhavitvā aparabhāge manussesu uppanno cakkavattādayo sampattiyo ca



The Pali Atthakatha in Roman Character Volume 50 Page 140. http://84000.org/tipitaka/read/attha_page.php?book=50&page=140&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3026&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3026&pagebreak=1#p140


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]