ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 145.

Upacinanto vipassissa bhagavato kāle saṅkhadhamakakule nibbatto vuddhimanvāya
attano sippe saṅkhadhamane cheko ahosi, niccakālaṃ bhagavato saṅkhaṃ dhametvā
saṅkhasaddeneva pūjesi. So tena puññena devamanussesu saṃsaranto sabbattha
pākaṭo mahāghoso mahānādī madhurassaro ahosi, imasmiṃ buddhuppāde ekasmiṃ
pākaṭakule nibbatto vuddhippatto madhurassaroti pākaṭo satthari pasīditvā
pabbajito nacirasseva arahā ahosi, aparabhāge madhurassarattheroti pākaṭo.
     [51] So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento vipassissa bhagavatotiādimāha. Taṃ heṭṭhā vuttameva.
Ahosiṃ saṅkhadhamakoti saṃ suṭṭhu khananto gacchatīti saṅkho, samuddajalapariyante
caramāno gacchati vicaratīti attho. Taṃ saṅkhaṃ dhamati ghosaṃ karotīti saṅkhadhamako,
sohaṃ saṅkhadhamakova ahosinti attho. Sesaṃ sabbattha uttānamevāti.
                  Buddhupaṭṭhākattherāpadānavaṇṇanā niṭṭhitā.
                       Dasamavaggavaṇṇanā niṭṭhitā.
                            --------



The Pali Atthakatha in Roman Character Volume 50 Page 145. http://84000.org/tipitaka/read/attha_page.php?book=50&page=145&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3140&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3140&pagebreak=1#p145


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]