ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 146.

                          11. Bhikkhadāyivagga
                 103. 1. Bhikkhādāyakattherāpadānavaṇṇanā
     suvaṇṇavaṇṇaṃ sambuddhantiādikaṃ āyasmato bhikkhādāyakattherassa apadānaṃ.
Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya
vibhavasampanno saddhājāto vihārato nikkhamitvā piṇḍāya carantaṃ siddhatthaṃ
bhagavantaṃ disvā pasannamānaso āhāraṃ adāsi. Bhagavā taṃ paṭiggahetvā
anumodanaṃ vatvā pakkāmi. So teneva kusalena yāvatāyukaṃ ṭhatvā āyupariyosāne
devaloke nibbatto tattha cha kāmāvacarasampattiyo anubhavitvā manussesu ca
manussasampattiṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya
saddhājāto pabbajitvā nacirasseva arahā ahosi.
     [1] So aparabhāge attano pubbakammaṃ anussaritvā somanassajāto
pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇaṃ sambuddhantiādimāha. Taṃ sabbaṃ
heṭṭhā vuttanayameva. Pavarā abhinikkhantanti pakārena varitabbaṃ patthetabbanti
pavaraṃ, rammabhūtato vivekabhūtato sakavihārato abhi visesena nikkhantanti attho.
Vānā nibbānamāgatanti vānaṃ vuccati taṇhā, tato nikkhantattā nibbānaṃ,
vānanāmaṃ taṇhaṃ padhānaṃ katvā sabbakilese pahāya nibbānaṃ, pattanti
attho.
     [2] Kaṭacchubhikkhaṃ datvānāti karatalena gahetabbā dabbi kaṭacchu,
bhikkhīyati āyācīyatīti bhikkhā, abhi visesena khāditabbā bhakkhitabbāti vā bhikkhā,
kaṭacchunā gahetabbā bhikkhā kaṭacchubhikkhā, dabbiyā bhattaṃ datvāti attho.
Sesaṃ sabbattha uttānatthamevāti.
                  Bhikkhādāyakattherāpadānavaṇṇanā niṭṭhitā.
                         --------------



The Pali Atthakatha in Roman Character Volume 50 Page 146. http://84000.org/tipitaka/read/attha_page.php?book=50&page=146&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3154&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3154&pagebreak=1#p146


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]