ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 148.

Mālākārakammena anekāni pupphāni vikkiṇanto jīvati. Athekadivasaṃ pupphāni
gahetvā caranto bhagavantaṃ ratanagghikamiva caramānaṃ 1- disvā rattuppalakalāpena
pūjesi. So tato cuto teneva puññena sugatīsu puññamanubhavitvā imasmiṃ
buddhuppāde kulagehe nibbatto vuddhimanvāya saddhājāto pabbajitvā
nacirasseva arahā ahosi.
     [13] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento tivarāyaṃ nivāsīhantiādimāha. Tattha tivarāti tīhi
vārehi kāritaṃ sañcaritaṃ paṭicchannaṃ nagaraṃ, tassaṃ tivarāyaṃ nivāsī, vasanasīlo
nivāsanaṭṭhānagehe vā vasanto ahanti attho. Ahosiṃ māliko tadāti tadā
nibbānatthāya puññasambhārakaraṇasamaye māliko mālākārova pupphāni kayavikkayaṃ
katvā jīvanto ahosinti attho.
     [14] Pupphahatthamadāsahanti 2- siddhatthaṃ bhagavantaṃ disvā uppalakalāpaṃ
adāsiṃ pūjesinti attho. Sesaṃ sabbattha uttānatthamevāti.
                  Uppalahatthiyattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                   106. 4. Padapūjakattherāpadānavaṇṇanā
     siddhatthassa bhagavatotiādikaṃ āyasmato padapūjakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle kulagehe nibbatto vuddhimanvāya
satthari pasanno sumanapupphena bhagavato 3- pādamūle pūjesi. So tena puññakammena
@Footnote: 1 Sī. jotamānaṃ.                    2 pāḷi. pupphahatthaṃ adāsahaṃ.
@          3 cha.Ma. ayaṃ pāṭho na dissati.



The Pali Atthakatha in Roman Character Volume 50 Page 148. http://84000.org/tipitaka/read/attha_page.php?book=50&page=148&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3201&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3201&pagebreak=1#p148


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]