ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 150.

     [24-25] So aparabhāge attano pubbakammaṃ anussaritvā
somanassajāto pubbacaritāpadānaṃ pakāsento sudassano nāma nāmenātiādimāha.
Tattha sudassanoti ārohapariṇāharūpasaṇṭhānayobbaññasobhaṇena sundaro dassanoti
sudassano, nāmena sudassano nāma mālākāro hutvā jātisumanapupphehi
padumuttaraṃ bhagavantaṃ pūjesinti attho. Sesaṃ sabbattha uttānamevāti.
                  Muṭṭhipupphiyattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                  108. 6. Udakapūjakattherāpadānavaṇṇanā
     suvaṇṇavaṇṇaṃ sambuddhantiādikaṃ āyasmato udakapūjakattherassa apadānaṃ.
Ayampi purimajinavaresu pūritakusalasañcayo tattha tattha bhave vivaṭṭūpanissayāni
puññāni paripūriyamāno padumuttarassa bhagavato kāle ekasmiṃ kulagehe nibbatto
vuddhimanvāya kusalākusalaṃ jānanto padumuttarassa bhagavato ākāse gacchanto
nikkhantachabbaṇṇabuddharaṃsīsu pasanno ubhohi hatthehi udakaṃ gahetvā pūjesi.
Tena pūjitaṃ udakaṃ rajatabubbulaṃ viya ākāse aṭṭhāsi. So abhippasanno
teneva somanassena tusitādīsu nibbatto dibbasampattiyo anubhavitvā aparabhāge
manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto
viññutaṃ patto satthari pasīditvā pabbajito nacirasseva arahā ahosi.
     [29] So aparabhāge attano puññakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇaṃ sambuddhantiādimāha. Taṃ heṭṭhā
vuttameva. Ghatāsanaṃva jalitanti ghataṃ vuccati sappi, ghatassa āsanaṃ ādhāranti
ghatāsanaṃ, aggi, atha vā taṃ asati bhuñjatīti ghatāsanaṃ, aggiyeva. Yathā gate
āsitte aggimhi aggisikhā atīva jalati, evaṃ aggikkhandhaṃ iva jalamānaṃ



The Pali Atthakatha in Roman Character Volume 50 Page 150. http://84000.org/tipitaka/read/attha_page.php?book=50&page=150&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3245&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3245&pagebreak=1#p150


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]