ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 151.

Bhagavantanti attho. Ādittaṃva hutāsananti hutaṃ vuccati pūjāsakkāre, hutassa
pūjāsakkārassa āsananti hutāsanaṃ, jalamānaṃ sūriyaṃ iva dvattiṃsamahāpurisalakkhaṇehi
byāmappabhāmaṇḍalehi 1- vijjotamānaṃ suvaṇṇavaṇṇaṃ sambuddhaṃ anilañjase ākāse
gacchantaṃ addasanti sambandho. Sesaṃ sabbattha uttānamevāti.
                   Udakapūjakattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                  109. 7. Naḷamāliyattherāpadānavaṇṇanā
     padumuttarabuddhassātiādikaṃ āyasmato naḷamāliyattherassa apadānaṃ.
Esopi purimajinavaresu katādhikāro anekāsu jātīsu vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle kulagehe nipphattiṃ vuddhimanvāya
gharāvāsaṃ saṇṭhapetvā kāme ādīnavaṃ disvā gehaṃ pahāya tāpasapabbajjaṃ
pabbajitvā himavante vasanto tatthāgataṃ bhagavantaṃ disvā pasanno vanditvā
tiṇasantharaṃ santharitvā tattha nisinnassa bhagavato naḷamālehi vījaniṃ katvā vījetvā
adāsi. Paṭiggahesi bhagavā tassānukampāya, anumodanañca akāsi. So tena
puññena devamanussesu saṃsaranto uppannuppannabhave pariḷāhasantāpavivajjito
kāyacittacetasikasukhasampatto anekasukhaṃ anubhavitvā imasmiṃ buddhuppāde
ekasmiṃ kulagehe nibbatto vuddhimanvāya pubbavāsanābalena satthari pasanno
pabbajitvā nacirasseva arahā ahosi.
     [36] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Taṃ heṭṭhā vuttameva.
     [37] Naḷamālaṃ gahetvānāti naḷati asāro nissāro hutvā veḷuvaṃsatopi
tanuko sallahuko jātoti naḷo, naḷassa mālā pupphaṃ naḷamālaṃ, tena
@Footnote: 1 i. sañcayehi.



The Pali Atthakatha in Roman Character Volume 50 Page 151. http://84000.org/tipitaka/read/attha_page.php?book=50&page=151&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3267&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3267&pagebreak=1#p151


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]