ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 152.

Naḷamālena vījaniṃ kāresinti sambandho. Vījissati janissati 1- vāto anenāti
vījanī, taṃ vījaniṃ buddhassa upanāmesiṃ, paṭiggahesinti attho. Sesaṃ sabbattha
uttānamevāti.
                   Naḷamāliyattherāpadānavaṇṇanā niṭṭhitā.
                     Sattamabhāṇavāravaṇṇanā niṭṭhitā.
                           -----------
                110. 8. Āsanupaṭṭhāhakattherāpadānavaṇṇanā
     kānanaṃ vanamoggayhātiādikaṃ āyasmato āsanupaṭṭhāhakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭupanissayāni puññāni
upacinanto atthadassissa bhagavato kāle kulagehe nibbatto gharāvāsaṃ vasanto
tattha dosaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavante
vasanto tattha sampattaṃ bhagavantaṃ disvā pasanno sīhāsanaṃ adāsi, tattha
nisinnaṃ bhagavantaṃ mālākalāpaṃ gahetvā pūjetvā taṃ padakkhiṇaṃ katvā pakkāmi.
So tena puññena devamanussesu saṃsaranto nibbattanibbattabhave uccakuliko
vibhavasampanno ahosi. So kālantare imasmiṃ buddhuppāde kulagehe nibbatto
vuddhimanvāya satthari pasīditvā pabbajito nacirasseva arahā ahosi.
     [47] So arahā samāno attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento kānanaṃ vanamoggayhātiādimāha. Taṃ sabbaṃ heṭṭhā
vuttatthamevāti.
                 Āsanupaṭṭhāhakattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Sī. vījiti visesena jinoti.



The Pali Atthakatha in Roman Character Volume 50 Page 152. http://84000.org/tipitaka/read/attha_page.php?book=50&page=152&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3290&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3290&pagebreak=1#p152


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]