ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 153.

                 111. 9. Biḷālidāyakattherāpadānavaṇṇanā
     himavantassāvidūretiādikaṃ āyasmato biḷālidāyakattherassa apadānaṃ.
Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patto
gharāvāsaṃ vasanto tatthādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā
himavante vasanto atīva appicchasantuṭṭho āluvādīhi yāpento vasati. Tadā
padumuttaro bhagavā tassa anukampāya taṃ himavantaṃ agamāsi. Taṃ disvā pasanno
vanditvā biḷāliyo gahetvā patte okiri. Taṃ tathāgato tassānukampāya
somanassuppādayanto paribhuñji. So tena kammena tato cuto devamanussesu
ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbattitvā
vuddhimanvāya satthari pasanno sāsane pabbajitvā nacirasseva arahā ahosi.
     [53] So aparabhāge attano kusalakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Taṃ sabbaṃ heṭṭhā
vuttanayattā uttānatthameva. Āluvakalambādayo tesaṃ tesaṃ kandajātīnaṃ
nāmānevāti.
                  Biḷālidāyakattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
                  112. 10. Reṇupūjakattherāpadānavaṇṇanā
     suvaṇṇavaṇṇaṃ sambuddhantiādikaṃ āyasmato reṇupūjakattherassa apadānaṃ.
Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto vipassissa bhagavato kāle kulagehe nibbatto vuddhimanvāya satthari
pasanno viññutaṃ patto aggikkhandhaṃ viya vijjotamānaṃ bhagavantaṃ disvā
pasannamānaso nāgapupphakesaraṃ gahetvā pūjesi. Atha bhagavā anumodanaṃ akāsi.



The Pali Atthakatha in Roman Character Volume 50 Page 153. http://84000.org/tipitaka/read/attha_page.php?book=50&page=153&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3312&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3312&pagebreak=1#p153


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]