ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 154.

     [62-3] So tena puññena tato cuto devamanussesu saṃsaranto
ubhayasampattiyo anubhavitvā uppannuppannabhave sabbattha pūjito imasmiṃ
buddhuppāde kulagehe nibbatto viññutaṃ patto pubbavāsanābalena satthari
pasanno sāsane pabbajitvā 1- nacirasseva arahā hutvā dibbacakkhunā attano
pubbakammaṃ disvā somanassajāto pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇaṃ
sambuddhantiādimāha. Taṃ heṭṭhā vuttatthameva. Sataraṃsiṃva bhāṇumanti satamattā
satappamāṇā raṃsi pabhā yassa sūriyassa so sataraṃsi, gāthābandhasukhatthaṃ sataraṃsīti
vuttaṃ, anekasatassa anekasatasahassaraṃsīti attho. Bhāṇu vuccati pabhā, bhāṇu
pabhā yassa so bhāṇumā, bhāṇumasaṅkhātaṃ sūriyaṃ iva vipassiṃ bhagavantaṃ disvā
sakesaraṃ nāgapupphaṃ gahetvā abhiropayiṃ pūjesinti attho. Sesaṃ uttānamevāti.
                   Reṇupūjakattherāpadānavaṇṇanā niṭṭhitā.
                     Ekādasamavaggavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. pabbajito.



The Pali Atthakatha in Roman Character Volume 50 Page 154. http://84000.org/tipitaka/read/attha_page.php?book=50&page=154&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3335&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3335&pagebreak=1#p154


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]