ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 157.

                  115. 3. Saraṇagamaniyattherāpadānavaṇṇanā
     ubhinnaṃ devarājūnantiādikaṃ āyasmato saraṇagamaniyattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave 1- vivaṭṭūpanissayāni puññāni upacinanto
padumuttare bhagavati uppanne ayaṃ himavante devarājā hutvā nibbatti, tasmiṃ
aparena 2- yakkhadevaraññā saddhiṃ saṅgāmatthāya upaṭṭhite dve anekayakkhasahassa-
parivārā phalakāvudhādihatthā saṅgāmatthāya samupabyūḷhā ahesuṃ. Tadā padumuttaro
bhagavā tesu sattesu kāruññaṃ uppādetvā ākāsena tattha gantvā saparivārānaṃ
dvinnaṃ devarājūnaṃ dhammaṃ desesi. Tadā te sabbe phalakāvudhāni chaḍḍetvā
bhagavantaṃ gāravabahumānena vanditvā saraṇaṃ agamaṃsu. Tesaṃ ayaṃ paṭhamaṃ saraṇaṃ agamāsi.
So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ
buddhuppāde kulagehe nibbatto vuddhimanvāya satthari pasanno pabbajitvā
nacirasseva arahā ahosi.
     [20] So aparabhāge pubbakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento ubhinnaṃ devarājūnantiādimāha. Tattha sucilomakharalomaāḷavakakumbhīra-
kuverādayo viya nāmagottena apākaṭā dve yakkharājāno aññāpadesena dassento
"ubhinnaṃ devarājūnantiādimāha. 3- Saṅgāmo samupaṭṭhitoti 4- saṃ suṭṭhu gāmo
kalahatthāya upagamananti saṅgāmo, so saṅgāmo saṃ suṭṭhu upaṭṭhito, ekaṭṭhāne
upagantvā ṭhitoti attho. Ahosi samupabyūḷhoti saṃ suṭṭhu upasamīpe rāsibhūtoti
attho.
     [21] Saṃvejesi mahājananti tesaṃ rāsibhūtānaṃ yakkhānaṃ ākāse nisinno
bhagavā catusaccadhammadesanāya saṃ suṭṭhu vejesi, ādīnavadassanena gaṇhāpesi
viññāpesi bodhesīti attho. Sesaṃ sabbattha uttānatthamevāti.
                  Saraṇagamaniyattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. uppannuppannabhave.                      2 Sī. āsanne.
@3 ubhinnaṃ devarājūnanti āha (?).                 4 pāḷi. paccupaṭṭhito.



The Pali Atthakatha in Roman Character Volume 50 Page 157. http://84000.org/tipitaka/read/attha_page.php?book=50&page=157&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3391&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3391&pagebreak=1#p157


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]