ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 158.

                  116. 4. Ekāsaniyattherāpadānavaṇṇanā
     varuṇo nāma nāmenātiādikaṃ āyasmato ekāsaniyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto atthadassissa bhagavato kāle varuṇo nāma devarājā hutvā nibbatti.
So bhagavantaṃ disvā pasannamānaso gandhamālādīhi gītavāditehi ca upaṭṭhayamāno
saparivāro pūjesi. Tato aparabhāge bhagavati parinibbute tassa mahābodhirukkhaṃ
buddhadassanaṃ viya sabbatūriyatāḷāvacarehi saparivāro upahāraṃ akāsi. So tena
puññena tato kālaṃ katvā nimmānaratidevaloke uppajji. Evaṃ devasampattiṃ
anubhavitvā manussesu ca manussabhūto cakkavattisampattiṃ anubhavitvā imasmiṃ
buddhuppāde kulagehe nibbatto viññutaṃ patvā satthu sāsane pabbajitvā
nacirasseva arahā ahosi.
     [31] So pacchā sakakammaṃ saritvā taṃ tathato ñatvā somanassajāto
pubbacaritāpadānaṃ pakāsento varuṇo nāma nāmenātiādimāha. Tattha yadā ahaṃ
sambodhanatthāya 1- buddhaṃ bodhiñca pūjesiṃ, tadā varuṇo nāma devarājā ahosinti
sambandho.
     [34] Dharaṇīruhapādapanti ettha rukkhalatāpabbatasattaratanādayo dhāretīti dharaṇī,
tasmiṃ ruhati patiṭṭhahatīti dharaṇīruho. Pādena pivatīti pādapo, siñcitasiñcitodakaṃ
pādena mūlena pivati rukkhakkhandhasākhāviṭapehi āporasaṃ patthariyatīti attho, taṃ
dharaṇīruhapādapaṃ bodhirukkhanti sambandho.
     [35] Sakakammābhiraddhoti attano kusalakammena abhiraddhopasanno uttame
bodhimhi pasannoti sambandho. Sesaṃ sabbattha uttānamevāti.
                  Ekāsaniyattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 Sī. sammodanatthāYu.



The Pali Atthakatha in Roman Character Volume 50 Page 158. http://84000.org/tipitaka/read/attha_page.php?book=50&page=158&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3417&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3417&pagebreak=1#p158


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]