ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 161.

                  119. 7. Buddhasaññakattherāpadānavaṇṇanā
     yadā vipassī lokaggotiādikaṃ āyasmato buddhasaññakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto vipassissa bhagavato kāle ekasmiṃ bhūmaṭṭhakavimāne devaputto hutvā
nibbatti. Tadā vipassī bhagavā āyusaṅkhāraṃ vossajji. Atha sakaladasasahassilokadhātu
sasāgarapabbatā pakampittha. Tadā tassa devaputtassa bhavanampi kampittha. Tasmiṃ
khaṇe so devaputto saṃsayajāto "kiṃ nu kho paṭhavīkampāya nibbattī"ti cintetvā
buddhassa āyusaṅkhāravossajjabhāvaṃ ñatvā mahāsokaṃ domanassaṃ 1- uppādesi. Tadā
vessavaṇo mahārājā āgantvā "mā cintayitthā"ti assāsesi. So devaputto
tato cuto tena puññena devamanussesu saṃsaranto imasmiṃ buddhuppāde kulagehe
nibbatto viññutaṃ patto gharāvāsaṃ pahāya pabbajitvā nacirasseva arahā
ahosi.
     [57] So aparabhāge attano pubbakammaṃ saritvā somanassajāto attano
pubbacaritāpadānaṃ pakāsento yadā vipassī lokaggotiādimāha. Āyusaṅkhāramossajjīti
ā samantato yunoti pāleti satteti āyu, āyussa saṅkhāro rāsibhāvo
āyusaṅkhāro, taṃ āyusaṅkhāraṃ osajji pariccaji jahāsīti attho. Tasmiṃ
āyusaṅkhāravossajjane. Jalamekhalāsāgarodakamekhalāsahitā sakaladasasahassacakkavāḷapaṭhavī
kampitthāti sambandho.
     [58] Otataṃ vitthataṃ mayhanti mayhaṃ bhavanaṃ otataṃ vitthataṃ cittaṃ vicittaṃ
suci suparisuddhaṃ cittaṃ anekehi sattahi ratanehi vicittaṃ sobhamānaṃ pakampittha
pakārena kampitthāti attho. Sesaṃ sabbattha uttānamevāti.
                  Buddhasaññakattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Sī. saṃvegaṃ.



The Pali Atthakatha in Roman Character Volume 50 Page 161. http://84000.org/tipitaka/read/attha_page.php?book=50&page=161&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3486&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3486&pagebreak=1#p161


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]