ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 162.

                  120. 8. Maggasaññakattherāpadānavaṇṇanā
     padumuttarabuddhassātiādikaṃ āyasmato maggasaññakattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tato oraṃ tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle himavante devaputto hutvā nibbatto
araññaṃ gantvā maggamūḷhānaṃ maggaṃ gavesantānaṃ tassa sāvakānaṃ bhojetvā
maggaṃ ācikkhi. So tena puññena devamanussasampattiṃ anubhavitvā uppannuppannabhave
sabbattha amūḷho saññavā ahosi. Atha imasmiṃ buddhuppāde kulagehe nibbatto
viññutaṃ patto gharāvāse anallīno pabbajitvā nacirasseva arahā ahosi.
     [66] So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubba-
caritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha.  sāvakā vanacārinoti
bhagavato vuttavacanaṃ sammā ādarena suṇantīti sāvakā, atha vā bhagavato
desanānusārena ñāṇaṃ pesetvā saddhammaṃ suṇantīti sāvakā, vanacārino vane
vicaraṇakā sāvakā vippanaṭṭhā maggamūḷhā mahāaraññe andhāva cakkhuvirahitāva
anusuyyare vicarantīti sambandho. Sesaṃ sabbattha uttānamevāti.
                  Maggasaññakattherāpadānavaṇṇanā niṭṭhitā.
                        -----------------
               121. 9. Paccupaṭṭhānasaññakattherāpadānavaṇṇanā
     atthadassimhi sugatetiādikaṃ āyasmato paccupaṭṭhānasaññakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭupanissayāni puññāni
upacinanto atthadassissa bhagavato kāle yakkhayoniyaṃ nibbatto bhagavati dharamāne
dassanassa aladdhattā pacchā parinibbute mahāsokappatto vihāsi. Tadā hissa
bhagavato sāvako nāma aggasāvako anusāsanto bhagavato sārīrikadhātupūjā bhagavati



The Pali Atthakatha in Roman Character Volume 50 Page 162. http://84000.org/tipitaka/read/attha_page.php?book=50&page=162&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3510&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3510&pagebreak=1#p162


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]