ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 164.

Taṃ bhagavantaṃ kumārakāleyeva buddhassa viya mahāpūjaṃ akāsi. Pacchā kamena
kumārakālaṃ rājakumārakālaṃ 1- rajjakālanti kālattayamatikkamma buddhe jātepi mahāpūjaṃ
katvā tato cuto tusitādīsu nibbatto dibbasukhamanubhavitvā pacchā manussesu
cakkavattādimanussasukhamanubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto
sattaṭṭhavassakāleyeva bhagavati pasanno pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva
arahā ahosi.
     [82] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento jāyaṃ tassa vipassissātiādimāha. Taṃ heṭṭhā
vuttatthameva.
     [84] Nemittānaṃ suṇitvānāti ettha nimittaṃ kāraṇaṃ sukhadukkhappattihetuṃ
jānantīti nemittā, tesaṃ nemittānaṃ nakkhattapāṭhakānaṃ vacanaṃ suṇitvāti
attho. Sesaṃ sabbattha uttānamevāti.
                   Jātipūjakattherāpadānavaṇṇanā niṭṭhitā.
                      Dvādasamavaggavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 kumārakāleyeva rājakumāraṃ (sabbattha).



The Pali Atthakatha in Roman Character Volume 50 Page 164. http://84000.org/tipitaka/read/attha_page.php?book=50&page=164&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3554&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3554&pagebreak=1#p164


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]