ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 165.

                          13. Sereyyavagga
                  123. 1. Sereyyakattherāpadānavaṇṇanā
     ajjhāyako 1- mantadharotiādikaṃ āyasmato sereyyakattherassa apadānaṃ.
Ayampi purimajinavaresu katādhikāro tato paresu attabhāvasahassesu vivaṭṭūpanissayāni
puññāni upacinanto vipassissa bhagavato kāle brāhmaṇakule nibbatto
viññutaṃ patvā tiṇṇaṃ vedānaṃ pāraṃ gantvā itihāsādisakalabrāhmaṇamantesu 2-
koṭippatto ekasmiṃ divase abbhokāse saparivāro ṭhito bhagavantaṃ disvā
pasannamānaso sereyyapupphaṃ gahetvā ākāse khipanto pūjesi. Tāni pupphāni
ākāse vitānaṃ hutvā sattāhaṃ ṭhatvā pacchā antaradhāyiṃsu. So taṃ acchariyaṃ
disvā atīva pasannamānaso teneva pītisomanassena kālaṃ katvā tusitādīsu
nibbatto tattha dibbasukhamanubhavitvā tato manussasukhamanubhavitvā imasmiṃ buddhuppāde
ekasmiṃ kulagehe nibbatto viññutaṃ pāpuṇitvā pubbavāsanābalena satthari
pasanno pabbajitvā nacirasseva arahā ahosi.
     [1] So aparabhāge purākatakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento ajjhāyako mantadharotiādimāha. Taṃ heṭṭhā vuttatthameva.
     [3] Sereyyakaṃ gahetvānāti sirise bhavaṃ jātipupphaṃ sereyyaṃ, sereyyameva
sereyyakaṃ, taṃ sereyyakaṃ gahetvānāti sambandho. Bhagavati pasanno jātisumana-
makulacampakādīni pupphāni patiṭṭhapetvā pūjetuṃ kālaṃ natthitāya 3- tattha sampattaṃ
taṃ sereyyakaṃ pupphaṃ gahetvā pūjesinti attho. Sesaṃ sabbattha uttānamevāti.
                  Sereyyakattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 pāḷi. ajjhāyiko.     2 cha.Ma.....brāhmaṇadhammesu.      3 pūjetukāmatāy(?).



The Pali Atthakatha in Roman Character Volume 50 Page 165. http://84000.org/tipitaka/read/attha_page.php?book=50&page=165&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3570&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3570&pagebreak=1#p165


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]