ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 168.

Natthi nilīyanaṃ gopanaṃ etthāti anilaṃ, ā samantato yanti gacchanti anena
iddhimantoti āyanaṃ, anilañca taṃ āyanañceti anilāyanaṃ, tasmiṃ ambare
anilāyane caṅkamaṃ māpayinti attho. Sesaṃ sabbattha uttānamevāti.
                 Pāyāsadāyakattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
                  126. 4. Gandhodakiyattherāpadānavaṇṇanā
     nisajja pāsādavaretiādikaṃ āyasmato gandhodakiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni 1- puññāni
upacinanto vipassissa bhagavato kāle seṭṭhikule nibbatto viññutaṃ patvā
mahaddhano mahābhogo dibbasukhaṃ anubhavanto viya manussasukhaṃ anubhavanto ekasmiṃ divase
pāsādavare nisinno hoti. Tadā bhagavā suvaṇṇamahāmeru viya vīthiyā vicarati, taṃ
vicaramānaṃ bhagavantaṃ disvā pasannamānaso gantvā vanditvā sugandhodakena
bhagavantaṃ osiñcamāno pūjesi. So tena puññena devamanussesu saṃsaranto
imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto gharāvāsena
anallīno satthu santike pabbajitvā kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā
nacirasseva arahā ahosi.
     [35] So aparabhāge attano pubbakusalaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento nisajjaṃ pāsādavaretiādimāha. Tattha pāsādoti
pasādaṃ somanassaṃ janeti uppādetīti pāsādo, mālākammacittakammasuvaṇṇa-
kammādyanekavicittaṃ disvā tattha paviṭṭhānaṃ janānaṃ pasādaṃ janayatīti attho.
@Footnote: 1 cha.Ma. nibbānūpanissayāni.



The Pali Atthakatha in Roman Character Volume 50 Page 168. http://84000.org/tipitaka/read/attha_page.php?book=50&page=168&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3638&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3638&pagebreak=1#p168


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]