ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 169.

Pāsādo ca so patthetabbaṭṭhena varo cāti pāsādavaro, tasmiṃ pāsādavare
nisajja nisīditvā vipassiṃ jinavaraṃ addasanti sambandho. Sesaṃ sabbattha
uttānamevāti.
                  Gandhodakiyattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------
                 127. 5. Sammukhāthavikattherāpadānavaṇṇanā
     jhāyamāne vipassimhītiādikaṃ āyasmato sammukhāthavikattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto vipassissa bhagavato kāle brāhmaṇakule nibbatto sattavassika-
kāleyeva sakasippe nipphattiṃ patto gharāvāsaṃ saṇṭhapetvā vasanto vipassimhi
bodhisatte uppanne sabbabuddhānaṃ lakkhaṇāni  vedattaye dissamānāni tāni
rājappamukhassa janakāyassa vipassībodhisattassa lakkhaṇañca buddhabhāvañca byākaritvā
janānaṃ mānasaṃ nibbāpesi, anekāni ca thutivacanāni nivedesi. So tena
kusalakammena cha kāmāvacarasampattiyo anubhavitvā manussesu ca cakkavattisampattiyo
anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto saddhājāto
pabbajitvā nacirasseva arahā ahosi. Katakusalanāmena sammukhāthavikattheroti
pākaṭo.
     [41] So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento jhāyamāne vipassimhītiādimāha. Vipassimhi sammāsambuddhe jhāyamāne
uppajjamāne mātukucchito nikkhante ahaṃ pātubhūtaṃ nimittaṃ kāraṇaṃ budadhabhāvassa
hetuṃ byākariṃ kathesiṃ, anekāni acchariyāni pākaṭāni akāsinti attho. Sesaṃ
vuttanayānusārena suviññeyyamevāti.
                  Sammukhāthavikattherāpadānavaṇṇanā niṭṭhitā.
                          ------------



The Pali Atthakatha in Roman Character Volume 50 Page 169. http://84000.org/tipitaka/read/attha_page.php?book=50&page=169&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3659&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3659&pagebreak=1#p169


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]