ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 17.

     [58] Tena cittappasādenāti tena thūpapūjākaraṇavasena uppannena
cittappasādena devaloke dibbavimānaṃ upapajjiṃ upagato asmīti attho, tattha
nibbattomhīti vuttaṃ hoti. Chaḷāsītisahassānīti tasmiṃ vimāne cha asītisahassāni
devaccharāyo me mayhaṃ cittaṃ ramiṃsu ramāpesunti sambandho.
     [59] Mameva anuvattantīti tā accharāyo sabbakāmehi dibbehi
rūpādivatthukāmehi upaṭṭhahantiyo mamaṃ eva anuvattanti mama vacanaṃ anukaronti
sadā niccakālanti attho. Sesaṃ suviññeyyamevāti.
                  Pilindavacchattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                    18. 6. Rāhulattherāpadānavaṇṇanā
     padumuttarassa bhagavatotiādikaṃ āyasmato rāhulattherassa apadānaṃ.
Ayampi āyasmā purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ
patvā satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ sikkhākāmānaṃ aggaṭṭhāne
ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento senāsanavisodhanavijjotanādikaṃ
uḷāraṃ puññaṃ katvā paṇidhānaṃ akāsi. So tato cavitvā devamanussesu
saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde amhākaṃ bodhisattaṃ
paṭicca  yasodharāya deviyā kucchimhi nibbattitvā rāhuloti laddhanāmo mahatā
khattiyaparivārena vaḍḍhi. Tassa pabbajjāvidhānaṃ khandhake 1- āgatameva. So
pabbajitvā satthu santike anekehi suttapadehi suladdhovādo paripakkañāṇo
@Footnote: 1 vi.mahā. 4/105/119.



The Pali Atthakatha in Roman Character Volume 50 Page 17. http://84000.org/tipitaka/read/attha_page.php?book=50&page=17&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=355&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=355&pagebreak=1#p17


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]