ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 172.

Sattavassikoyeva arahattaṃ patvā pubbe katakusalakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento ajjhāyako mantadharotiādimāha. Tattha ajjheti
cintetīti ajjhāyi, ajjhāyiyeva ajjhāyako. Ettha hi akāro "paṭisedhe
vuddhitabbhāve .pe. Akāro virahappake"ti evaṃ vuttesu dasasu atthesu
tabbhāve vattati. Sissānaṃ savanadhāraṇādivasena hitaṃ ajjheti cinteti ajjhāyaṃ
karotīti ajjhāyako, cintakoti attho. Ācariyassa santike uggahitaṃ sabbaṃ
mantaṃ manena dhāreti pavattetīti mantadharo. Tiṇṇaṃ vedāna pāragūti vedaṃ
vuccati ñāṇaṃ, vedena veditabbā bujjhitabbāti vedā, iruvedayajuvedasāmaveda-
saṅkhātā tayo ganthā, tesaṃ vedānaṃ pāraṃ pariyosānaṃ koṭiṃ gato pattoti pāragū.
Sesaṃ pākaṭamevāti.
                   Phaladāyakattherāpadānavaṇṇanā niṭṭhitā.
                        -----------------
                  130. 8. Ñāṇasaññikattherāpadānavaṇṇanā
     pabbate himavantamhītiādikaṃ āyasmato ñāṇasaññikattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro 1- tattha tattha 1- uppannuppanne bhave
vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe
nibbatto vuddhippatto gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantassa
avidūre pabbatantare paṇṇasālaṃ kāretvā pañcābhiññāaṭṭhasamāpattiyo
nibbattetvā vasanto ekadivasaṃ parisuddhaṃ paṇḍaraṃ pulinatalaṃ disvā "īdisā
parisuddhā buddhā, īdisaṃva parisuddhaṃ buddhañāṇan"ti buddhañca tassa ñāṇañca
anussari thomesi ca.
@Footnote: 1-1 cha.Ma. tasmiṃ tasmiṃ.



The Pali Atthakatha in Roman Character Volume 50 Page 172. http://84000.org/tipitaka/read/attha_page.php?book=50&page=172&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3728&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3728&pagebreak=1#p172


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]