ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 173.

     [84] So tena puññena devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto 1-
sāsane pabbajitvā nacirasseva arahattaṃ patto pubbe katapuññaṃ anussaritvā
somanassajāto pubbacaritāpadānaṃ pakāsento "pabbate himavantamhītiādimāha.
Pulinaṃ sobhaṇaṃ disvāti paripuṇṇakataṃ viya pulākārena parisodhitākārena pavattaṃ
ṭhitanti pulinaṃ, sobhaṇaṃ vālukaṃ disvā seṭṭhaṃ buddhaṃ anussarinti atatho. Sesaṃ
suviññeyyamevāti.
                  Ñāṇasaññikattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                  131. 9. Gaṇṭhipupphiyattherāpadānavaṇṇanā
     suvaṇṇavaṇṇo sambuddhotiādikaṃ 2- āyasmato gaṇṭhipupphiyattherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro anekāsu jātīsu katapuññasañcayo
vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto upabhogaparibhogehi anūno
ekadivasaṃ vipassiṃ bhagavantaṃ sagaṇaṃ disvā pasannamānaso lājāpañcamehi pupphehi
pūjesi. So teneva cittappasādena yāvatāyukaṃ ṭhatvā tato cuto 3- devaloke
nibbatto dibbasampattiṃ anubhavitvā aparabhāge manussesu manussasampattiṃ
anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto saddhājāto
pabbajitvā nacirasseva arahā ahosi. 4-
     [91] So ekadivasaṃ pubbe katapuññaṃ saritvā somanassajāto "iminā
kusalenāhaṃ nibbānaṃ patto"ti pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇo
sambuddhotiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthamevāti.
                  Gaṇṭhipupphiyattherāpadānavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 cha.Ma. patvā.                       2 pāḷi. bhagavā.
@3 cha.Ma. ayaṃ pāṭho na dissati.             4 cha.Ma. nacirasseva arahattaṃ pāpuṇi.



The Pali Atthakatha in Roman Character Volume 50 Page 173. http://84000.org/tipitaka/read/attha_page.php?book=50&page=173&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3750&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3750&pagebreak=1#p173


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]