ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 177.

Chinditvā pūjento evamāha "bhante yena ñāṇena tvaṃ evaṃ mahānubhāvo
sabbaññubuddho jāto, taṃ ñāṇaṃ ahaṃ pūjemī"ti. Atha bhagavā anumodanaṃ akāsi.
So tena puññena devamanussesu jāto ubhayasampattiyo anubhavitvā imasmiṃ
buddhuppāde ekasmiṃ kulagehe nibbatto satthari pasanno pabbajitvā nacirasseva
arahā ahosi.
     [10] So attano katakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento vitthatāya nadītīreti 1- ādimāha. Tattha vitthatāyāti vittharati pattharati
vitthiṇṇā hotīti vitthatā, nadanti saddaṃ karonti itā gatā pavattāti nadī,
nadiṃ tarantā etaṃ patvā tiṇṇā nāma hontīti tīraṃ, tassā vitthatāya nadiyā
tīre tīrasamīpeti attho.
     [11] Ketakiṃ pupphitaṃ disvāti kucchitākārena gaṇhantānaṃ hatthaṃ kaṇṭhako
chindati vijjhatīti ketaṃ, ketassa esā ketakīpupphaṃ, taṃ disvā vaṇṭaṃ chinditvāti
sambandho. Sikhino lokabandhunoti sikhī vuccati aggi, sikhīsadisā nīlapītādibhedā
jalamānā chabbaṇṇaghanaraṃsiyo yassa so sikhī, lokassa sakalalokattayassa bandhu
ñātakoti lokabandhu, tassa sikhino lokabandhuno ketakīpupphaṃ vaṇṭe chinditvā
pūjesinti sambandho. Sesaṃ uttānatthamevāti.
                   Sudassanattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                 135. 3. Candanapūjanakattherāpadānavaṇṇanā
     candabhāgānadītīretiādikaṃ āyasmato candanapūjanakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto atthadassissa bhagavato kāle himavante candabhāgānadiyā samīpe
@Footnote: 1 pāḷiyaṃ nadiyā tīreti dissati.



The Pali Atthakatha in Roman Character Volume 50 Page 177. http://84000.org/tipitaka/read/attha_page.php?book=50&page=177&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3826&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3826&pagebreak=1#p177


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]