ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 180.

Te sabbe sisse sannipātetvā buddhānaṃ abhāve nibbānādhigamābhāvaṃ pakāsetvā
sayaṃ ekako raho vivekaṭṭhāneva nisinno buddhassa sammukhā nisinno viya
buddhasaññaṃ manasi karitvā buddhārammaṇaṃ pītiṃ uppādetvā sālāyaṃ pallaṅkaṃ
ābhujitvā nisinno kālaṃ katvā brahmaloke nibbatti.
     [34] So tattha jhānamukhena ciraṃ vasitvā imasmiṃ buddhuppāde kulagehe
nibbatto kāmesu anallīno sattavassiko pabbajitvā khuraggeyeva arahattaṃ patvā
chaḷabhiñño hutvā pubbenivāsañāṇena attano pubbakammaṃ saritvā sañjātasomanasso
pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Vasabho nāma pabbatoti
himavantapabbataṃ vinā sesapabbatānaṃ uccatarabhāvena seṭṭhatarabhāvena vasabhoti
saṅkhaṃ gato pabbatoti attho. Sesaṃ sabbattha uttānatthamevāti.
                  Rahosaññikattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                 138. 6. Campakapupphiyattherāpadānavaṇṇanā
     kaṇikāraṃva jotantantiādikaṃ āyasmato campakapupphiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto vessabhussa bhagavato kāle brāhmaṇakule nibbatto vuddhippatto
sakasippesu nipphattiṃ patvā tattha sāraṃ apassanto gharāvāsaṃ pahāya tāpasapabbajjaṃ
pabbajitvā vanantare vasanto vessabhuṃ bhagavantaṃ uddissa sissehi campakapupphehi
pūjesi. Bhagavā anumodanaṃ akāsi. So teneva kusalena devamanussesu saṃsaranto
ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ
pāpuṇitvā pubbavāsanābalena gharāvāse anallīno pabbajitvā nacirasseva arahā
ahosi.



The Pali Atthakatha in Roman Character Volume 50 Page 180. http://84000.org/tipitaka/read/attha_page.php?book=50&page=180&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3894&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3894&pagebreak=1#p180


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]