ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 181.

     [41] So aparabhāge attano pubbapuññakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento kaṇikāraṃva jotantantiādimāha. Tattha kaṇikāranti
sakalapattapalāsāni paribhajja pātetvā pupphagahaṇasamaye kaṇṇikābaddho hutvā
pupphamakulānaṃ gahaṇato kaṇṇikākārena pakatoti kaṇikāro, "kaṇṇikāro"ti
vattabbe niruttinayena ekassa pubbaṇakārassa lopaṃ katvā "kaṇikāran"ti
vuttanti daṭṭhabbaṃ. Taṃ pupphitaṃ kaṇikārarukkhaṃ iva jotantaṃ buddhaṃ addasanti
attho. Sesaṃ uttānatthamevāti.
                  Campakapupphiyattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
                 139. 7. Atthasandassakattherāpadānavaṇṇanā
     visālamāḷe āsīnotiādikaṃ āyasmato atthasandassakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro anekesu attabhāvesu katapuññūpacayo padumuttarassa
bhagavato kāle brāhmaṇakule nibbatto vuddhimanvāya sakasippesu nipphattiṃ patto
tattha sāraṃ apassanto gehaṃ pahāya himavantaṃ gantvā ramaṇīye ṭhāne paṇṇasālaṃ
katvā paṭivasati, tadā sattānukampāya himavantamāgataṃ padumuttarabhagavantaṃ disvā
pasannamānaso pañcaṅgasamannāgato vanditvā thutivacanehi thomesi. So tena puññena
yāvatāyukaṃ ṭhatvā 1- kālaṃ katvā brahmalokūpago ahosi. So aparabhāge imasmiṃ
buddhuppāde kulagehe nibbatto viññutaṃ patto satthu dhammadesanaṃ sutvā
paṭiladdhasaddho pabbajitvā nacirasseva arahattaṃ  pāpuṇi.
     [47] So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento visālamāḷe āsīnotiādimāha. Tattha visālamāḷe visālaṃ patthataṃ
@Footnote: 1 cha.Ma. katvā.



The Pali Atthakatha in Roman Character Volume 50 Page 181. http://84000.org/tipitaka/read/attha_page.php?book=50&page=181&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3916&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3916&pagebreak=1#p181


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]