ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 184.

Upacinanto sikhissa bhagavato kāle nesādakule nibbatto himavante ekasmiṃ
pabbhāre mige vadhitvā jīvikaṃ kappetvā vasati. Tasmiṃ kāle tattha gataṃ sikhiṃ
bhagavantaṃ disvā pasannamānaso sāyaṃ pātaṃ namassamāno kañci deyyadhammaṃ
apassanto madhurāni piyālaphalāni uccinitvā adāsi. Bhagavā tāni paribhuñji.
So nesādo buddhārammaṇāya pītiyā nirantaraṃ phuṭṭhasarīro pāpakamme virattacitto
mūlaphalāhāro nacirasseva kālaṃ katvā devaloke nibbatti.
     [66] So tattha dibbasampattiyo anubhavitvā manussesu ca anekavidhasampattiyo
anubhavitvā imasmiṃ buddhuppāde gahapatikule nibbatto viññutaṃ patto
gharāvāsaṃ saṇṭhapetvā tattha anabhirato gehaṃ pahāya satthu santike pabbajitvā
vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ patto attano kataphaladānakammaṃ
saritvā somanassajāto pubbacaritāpadānaṃ pakāsento parodhako tadā
āsintiādimāha. Tattha yadā ahaṃ piyālaphalaṃ datvā cittaṃ pasādesiṃ, tadā ahaṃ
parodhako āsinti sambandho. Parodhakoti parasattarodhako vihesako. "pararodhako"ti
vattabbe pubbassa rakārassa lopaṃ katvā "parodhako"ti vuttaṃ.
     [69] Paricāriṃ vināyakanti taṃ nibbānapāpakaṃ satthāraṃ "bhante imaṃ phalaṃ
paribhuñjathā"ti pavāriṃ nimantasiṃ ārādhesinti attho. Sesaṃ suviññeyyamevāti.
                 Piyālaphaladāyakattherāpadānavaṇṇanā niṭṭhitā.
                      Cuddasamavaggavaṇṇanā niṭṭhitā.
                           ----------



The Pali Atthakatha in Roman Character Volume 50 Page 184. http://84000.org/tipitaka/read/attha_page.php?book=50&page=184&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3983&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3983&pagebreak=1#p184


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]