ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 185.

                           15. Chattavagga
                 143. 1. Atichattiyattherāpadānavaṇṇanā 1-
     parinibbute bhagavatītiādikaṃ āyasmato atichattiyattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto
atthadassissa bhagavato kāle ekasmiṃ kulagehe nibbatto dharamānassa bhagavato
adiṭṭhattā parinibbutakāle "aho mama parihānī"ti cintetvā "mama jātiṃ saphalaṃ
karissāmī"ti katasanniṭṭhāno chattādhichattaṃ kāretvā tassa bhagavato sarīradhātuṃ
nihitadhātugabbhaṃ pūjesi. Aparabhāge pupphacchattaṃ kāretvā tameva dhātugabbhaṃ pūjesi.
So teneva puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ
buddhuppāde gahapatikule nibbatto viññutaṃ patto satthari pasanno pabbajitvā
kammaṭṭhānaṃ gahetvā vāyamanto nacirasseva arahattaṃ pāpuṇi.
     [1] So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento parinibbute bhagavatītiādimāha. Tattha chattātichattanti chādiyati saṃvariyati
ātapādinti chattaṃ, chattassa atichattaṃ chattassa uparikatachattaṃ chattātichattaṃ, chattassa
uparūpari chattanti attho. Thūpamhi abhiropayinti thūpiyati rāsikarīyatīti thūpo, atha
vā thūpati thirabhāvena vuddhiṃ virūḷhiṃ vepullaṃ āpajjamāno patiṭṭhātīti thūpo,
tasmiṃ thūpamhi mayā kāritaṃ chattaṃ uparūpari ṭhapanavasena abhivisesena āropayiṃ
pūjesinti attho.
     [2] Pupphacchadanaṃ katvānāti vikasitehi sugandhehi anekehi pupphehi chadanaṃ
chattupari vitānaṃ katvā pūjesinti attho. Sesaṃ sabbattha uttānatthamevāti.
                   Atichattiyattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 pāḷi. adhichattiYu...



The Pali Atthakatha in Roman Character Volume 50 Page 185. http://84000.org/tipitaka/read/attha_page.php?book=50&page=185&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4002&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4002&pagebreak=1#p185


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]