ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 187.

Jātisumanaṃ, jātisumanameva pupphaṃ "jātisumanapupphan"ti vattabbe gāthābandhasukhatthaṃ
sumanasaddassa lopaṃ katvā "jātipupphan"ti vuttaṃ, taṃ jātisumanapupphaṃ gahetvā
ganthitvā thūpamhi āropayiṃ, āropetvā pūjesinti attho. Sesaṃ
suviññeyyamevāti.
                  Thambhāropakattherāpadānavaṇṇanā niṭṭhitā.
                        -----------------
                  145. 3. Vedikārakattherāpadānavaṇṇanā
     nibbute lokanāthamhītiādikaṃ āyasmato vedikārakattherassa apadānaṃ.
Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto piyadassissa bhagavato kāle vibhavasampanne ekasmiṃ kule nibbatto
viññutaṃ patvā gharāvāsaṃ saṇṭhapetvā nibbute satthari pasanno tassa cetiye
valayaṃ kāresi, sattahi ratanehi paripūretvā mahāpūjaṃ kāresi. So tena puññena
devamanussesu saṃsaranto anekesu jātisatasahassesu pūjanīyo mahaddhano mahābhogo
ubhayasukhaṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vibhavasampanno
pabbajitvā vāyamanto nacirasseva arahā ahosi.
     [10] So ekadivasaṃ attano pubbe katakusalaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Taṃ heṭṭhā
vuttatthameva. Piyadassīnaruttameti piyaṃ somanassākāraṃ dassanaṃ yassa so piyadassī,
ārohapariṇāhadvattiṃsamahāpurisalakkhaṇaasītānubyañjanabyāmappabhāmaṇḍalehi sādhu
mahājanappasādaṃ janayanākāradassanoti attho. Narānaṃ uttamoti naruttamo,
piyadassī ca so naruttamo ceti piyadassīnaruttamo, tasmiṃ piyadassīnaruttame
nibbute dhātugabbhamhi muttavediṃ ahaṃ akāsinti sambandho. Pupphādhāratthāya
pariyosāne vedikāvalayaṃ akāsinti attho.



The Pali Atthakatha in Roman Character Volume 50 Page 187. http://84000.org/tipitaka/read/attha_page.php?book=50&page=187&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4047&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4047&pagebreak=1#p187


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]