ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 188.

     [11] Maṇīhi parivāretvāti maṇati jotati pabhāsatīti maṇi, atha vā
janānaṃ manaṃ pūrento somanassaṃ karonto ito gato pavattoti maṇi, jāti-
raṅgamaṇiveḷuriyamaṇiādīhi anekehi maṇīhi katavedikāvalayaṃ parivāretvā uttamaṃ
mahāpūjaṃ akāsinti attho. Sesaṃ uttānatthamevāti.
                  Vedikārakattherāpadānavaṇṇanā niṭṭhitā.
                        -----------------
                  146. 4. Saparivāriyattherāpadānavaṇṇanā
     padumuttaro nāma jinotiādikaṃ āyasmato saparivāriyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro anekāsu jātīsu vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patto
mahaddhano mahābhogo ahosi. Atha padumuttare bhagavati parinibbute mahājano
tassa dhātuṃ nidahitvā mahantaṃ cetiyaṃ kāretvā pūjesi. Tasmiṃ kāle ayaṃ
upāsako tassupari candanasārena cetiyagharaṃ karitvā mahāpūjaṃ akāsi. So teneva
puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde
ekasmiṃ kulagehe nibbatto vuddhimanvāya kusalaṃ katvā saddhāya sāsane
pabbajitvā nacirasseva arahā ahosi.
     [15-8] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Tattha omattanti
lāmakabhāvaṃ nīcabhāvaṃ dukkhitabhāvaṃ vā na passāmi na jānāmi, na diṭṭhapubbo
mayā nīcabhāvoti attho. Sesaṃ pākaṭamevāti.
                  Saparivāriyattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------



The Pali Atthakatha in Roman Character Volume 50 Page 188. http://84000.org/tipitaka/read/attha_page.php?book=50&page=188&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4070&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4070&pagebreak=1#p188


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]