ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 189.

                147. 5. Umāpupphiyattherāpadānavaṇṇanā 1-
     nibbute lokamahitetiādikaṃ āyasmato umāpupphiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle kulagehe nibbatto vuddhippatto
gharāvāsaṃ saṇṭhapetvā vasanto nibbutassa bhagavato cetiyamahe vattamāne
indanīlamaṇivaṇṇaṃ umāpupphaṃ gahetvā pūjesi. So tena puññena sugatīsuyeva
saṃsaranto dibbamānusasampattiyo anubhavitvā uppannuppannabhave bahulaṃ
nīlavaṇṇo jātisampanno vibhavasampanno ahosi. So imasmiṃ buddhuppāde
vibhavasampanne ekasmiṃ kulagehe nibbatto viññutaṃ patvā saddhājāto
pabbajitvā nacirasseva arahattaṃ pāpuṇi.
     [21] So pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento
nibbute lokamahitetiādi vuttaṃ. Tattha lokamahiteti lokehi mahito pūjitoti
lokamahito, tasmiṃ lokamahite siddhatthamhi bhagavati parinibbuteti sambandho.
Āhutīnaṃpaṭiggaheti āhutino vuccanti pūjāsakkārā, tesaṃ āhutīnaṃ paṭiggahetuṃ
arahatīti āhutīnaṃpaṭiggaho, aluttakitantasamāso, tasmiṃ āhutīnaṃpaṭiggahe bhagavati
parinibbuteti attho.
     [22] Umāpupphanti uddhamuddhaṃ nīlapabhaṃ muñcamānaṃ pupphati vikasatīti
umāpupphaṃ, taṃ umāpupphaṃ gahetvā cetiye pūjaṃ akāsinti attho. Sesaṃ
uttānatthamevāti.
                  Umāpupphiyattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 pāḷi. ummāpupphiYu....



The Pali Atthakatha in Roman Character Volume 50 Page 189. http://84000.org/tipitaka/read/attha_page.php?book=50&page=189&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4092&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4092&pagebreak=1#p189


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]