ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 190.

               148. 6. Anulepadāyakattherāpadānavaṇṇanā 1-
     anomadassīmunino 2- tiādikaṃ āyasmato anulepadāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto anomadassissa bhagavato kāle kulagehe nibbatto mahaddhano
mahābhogo tassa bhagavato bodhirukkhassa vedikāvalayaṃ kāretvā sudhākammañca
kāretvā vālukasantharaṇaṃ daddaḷhamānaṃ rajatavimānamiva kāresi. So tena puññana
sukhappatto uppannuppannabhave rajatavimānarajatageharajatapāsādesu sukhamanubhavitvā
imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patvā satthari pasanno
pabbajitvā vipassanaṃ anuyutto nacirasseva arahā ahosi.
     [26] So aparabhāge "kiṃ nu kho kusalaṃ katvā mayā ayaṃ viseso
adhigato"ti pubbenivāsānussatiñāṇena paṭipāṭiyā anussaritvā pubbe katakusalaṃ
jānitvā somanassajāto pubbacaritāpadānaṃ pakāsento anomadassīmuninoti-
ādimāha. Tattha anomaṃ alāmakaṃ dassanaṃ dassanīyaṃ sarīraṃ yassa so anomadassī,
dvattiṃsamahāpurisalakkhaṇaasītānubyañjanabyāmappabhāsamujjalavirājitasarīrattā sundara-
dassanoti attho. Sudhāya piṇḍaṃ datvānāti bodhighare vedikāvalayaṃ kāretvā
sakale bodhighare sudhālepanaṃ katvāti attho. Pāṇikammaṃ akāsahanti sārakaṭṭhena
phalakapāṇiyo katvā tāhi pāṇīhi maṭṭhakammaṃ akāsinti attho. Sesaṃ
suviññeyyamevāti.
                 Anulepadāyakattherāpadānavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 pāḷi. anulomadāyaka....  2 pāḷi. anomadassissa munino.



The Pali Atthakatha in Roman Character Volume 50 Page 190. http://84000.org/tipitaka/read/attha_page.php?book=50&page=190&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4114&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4114&pagebreak=1#p190


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]