ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 191.

                  149. 7. Maggadāyakattherāpadānavaṇṇanā
     uttaritvāna nadikantiādikaṃ āyasmato maggadāyakattherassa apadānaṃ.
Ayampi purimajinavaresu katādhikāro anekesu bhavesu nibbānādhigamatthāya puññāni
upacinanto siddhatthassa bhagavato kāle lokasammate kule nibbatto vuddhimanvāya
gharāvāsaṃ vasanto ekadivasaṃ bhagavantaṃ ekaṃ nadiṃ uttaritvā vanantaraṃ gacchantaṃ
disvā pasannamānaso "idāni mayā bhagavato maggaṃ samaṃ kātuṃ vaṭṭatī"ti
cintetvā kudālañca piṭakañca ādāya bhagavato gamanamaggaṃ samaṃ katvā vālukaṃ
okiritvā bhagavato pāde vanditvā "bhante iminā maggālaṅkārakaraṇena
nibbattanibbattaṭṭhāne pūjanīyo bhaveyyaṃ, nibbānañca pāpuṇeyyan"ti patthanaṃ
akāsi. Bhagavā "yathāpatthanaṃ 1- samijjhatū"ti anumodanaṃ katvā pakkāmi.
     [32-3] So tena puññena devamanussesu saṃsaranto sabbattha pūjito
ahosi. Imasmiṃ pana buddhuppāde pākaṭe ekasmiṃ kule nibbatto satthari
pasanno pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ patvā attano
pubbakammaṃ paccakkhato ñatvā somanassajāto pubbacaritāpadānaṃ pakāsento
uttaritvāna nadikantiādimāha. Tattha nadati saddaṃ karoti gacchatīti nadī, nadīyeva
nadikā, taṃ nadikaṃ uttaritvā atikkamitvāti attho. Kudālapiṭakamādāyāti ku
vuccati paṭhavī, taṃ vidālane padālane chindane alanti kudālaṃ, piṭakaṃ vuccati
paṃsuvālikādivāhakaṃ, tālapaṇṇavettalatādīhi katabhājanaṃ, kudālañca piṭakañca
kudālapiṭakaṃ, taṃ ādāya gahetvāti attho. Sesaṃ uttānatthamevāti.
                  Maggadāyakattherāpadānavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 cha.Ma. yathādhippāyaṃ.



The Pali Atthakatha in Roman Character Volume 50 Page 191. http://84000.org/tipitaka/read/attha_page.php?book=50&page=191&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4135&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4135&pagebreak=1#p191


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]