ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 192.

                  150. 8. Phalakadāyakattherāpadānavaṇṇanā
     yānakāro pure āsintiādikaṃ āyasmato phalakadāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro anekesu attabhāvesu katapuññasambhāro siddhatthassa
bhagavato kāle vaḍḍhakikule nibbatto ratanattaye pasanno candanena ālambanaphalakaṃ
katvā bhagavato adāsi. Bhagavā tassānumodanaṃ akāsi.
     [37] So tena puññena devamanussesu saṃsaranto sabbattha kāle
cittasukhapīṇito ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe
nibbatto viññutaṃ patto 1- satthu dhammadesanaṃ sutvā sañjātappasādo pabbajitvā
ghaṭento 2- vāyamanto nacirasseva saha paṭisambhidāhi arahattaṃ patvā attano pubbakammaṃ
saritvā somanassajāto pubbacaritāpadānaṃ pakāsento yānakāro pure āsinti-
ādimāha. Tattha yānakāroti yanti etena icchiticchitaṭṭhānanti yānaṃ, taṃ karotīti
yānakāro, pure buddhadassanasamaye ahaṃ yānakāro āsiṃ ahosinti attho.
Candanaṃ 3- phalakaṃ katvāti candati pariḷāhaṃ vūpasametīti candanaṃ, atha vā candanti
sugandhavāsanatthaṃ sarīraṃ vilimpanti etenāti candanaṃ, taṃ ālambanaphalakaṃ katvā.
Lokabandhunoti sakalalokassa bandhu ñātibhūtoti lokabandhu, tassa lokabandhuno
satthuno adāsinti attho. Sesaṃ suviññeyyamevāti.
                  Phalakadāyakattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------
                   151. 9. Vaṭaṃsakiyattherāpadānavaṇṇanā
     sumedho nāma nāmenātiādikaṃ āyasmato vaṭaṃsakiyattherassa apadānaṃ.
Ayampi purimamunindesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
@Footnote: 1 cha.Ma. patvā.  2 cha.Ma. ayaṃ pāṭho na dassati.  3 pāḷi. candanena.



The Pali Atthakatha in Roman Character Volume 50 Page 192. http://84000.org/tipitaka/read/attha_page.php?book=50&page=192&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4157&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4157&pagebreak=1#p192


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]