ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 193.

Upacinanto sumedhassa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharāvāsaṃ
saṇṭhapetvā tattha ādīnavaṃ disvā gehaṃ pahāya tāpasassa pabbajjaṃ pabbajitvā
mahāvane vihāsi. Tasmiṃ samaye sumedho bhagavā vivekakāmatāya taṃ vanaṃ sampāpuṇi.
Atha so tāpaso bhagavantaṃ disvā pasannamānaso vikasitaṃ saḷalapupphaṃ gahetvā
vaṭaṃsakākārena ganthetvā bhagavato pādamūle ṭhapetvā pūjesi. Bhagavā tassa
cittappasādatthāya anumodanaṃ akāsi. So tena puññena devamanussesu saṃsaranto
ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde vibhavasampanne kule jāto
vuddhimanvāya saddho pasanno pabbajitvā nacirasseva arahā ahosi.
     [43] So aparabhāge pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento sumedho nāma nāmenātiādimāha. 1- Vivekamanubrūhantoti
janākiṇṇataṃ pahāya janavivekaṃ cittavivekañca anubrūhanto vaḍḍhento bahulīkaronto
mahāvanaṃ ajjhogāhi pāvisīti attho. Sesaṃ uttānatthamevāti.
                   Vaṭaṃsakiyattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
                152. 10. Pallaṅkadāyakattherāpadānavaṇṇanā
     sumedhassa bhagavatotiādikaṃ āyasmato pallaṅkadāyakattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro anekesu bhavesu nibbānādhigamatthāya katapuññūpacayo
sumedhassa bhagavato kāle gahapatikule nibbatto vuddhimanvāya mahābhogasampanno
satthari pasīditvā dhammaṃ sutvā tassa satthuno sattaratanamayaṃ pallaṅkaṃ kāretvā
mahantaṃ pūjaṃ akāsi. So tena puññena devamanussesu saṃsaranto sabbattha pūjito
ahosi. So anukkamena imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kule
@Footnote: 1 cha.Ma. ādi vuttaṃ.



The Pali Atthakatha in Roman Character Volume 50 Page 193. http://84000.org/tipitaka/read/attha_page.php?book=50&page=193&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4179&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4179&pagebreak=1#p193


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]