ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 194.

Nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā satthu dhammadesanaṃ sutvā
pasanno pabbajitvā nacirasseva arahattaṃ patvā pubbe katapuññanāmena
pallaṅkadāyakattheroti pākaṭo ahosi. Heṭṭhā viya 1- uparipi pubbe katapuññanāmena
therānaṃ nāmāni evameva veditabbāni.
     [47] So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento sumedhassa bhagavatotiādimāha. Pallaṅko hi mayā
dinnoti pallaṅkaṃ ūrubaddhāsanaṃ katvā yattha upavīsanti nisīdanti, so
pallaṅkoti vuccati, so pallaṅko sattaratanamayo mayā dinno pūjitoti
attho. Sauttarasapacchadoti 2- saha uttaracchadena saha pacchadena sauttarasapacchado,
uparivitānaṃ bandhitvā āsanaṃ uttamavatthehi acchādetvāti attho. Sesaṃ
pākaṭamevāti.
                 Pallaṅkadāyakattherāpadānavaṇṇanā niṭṭhitā.
                      Paṇṇarasamavaggavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 i. heṭṭhāpi.  2 Sī. sauttarisapacchadoti.



The Pali Atthakatha in Roman Character Volume 50 Page 194. http://84000.org/tipitaka/read/attha_page.php?book=50&page=194&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4201&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4201&pagebreak=1#p194


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]