ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 196.

Saṃsārato tārayantaṃ atikkamentaṃ catunnaṃ saccānaṃ munanato jānanato muniṃ, sikhiṃ
sambuddhanati sambandho. Vanasmiṃ jhāyamānanti 2- ārammaṇūpanijjhānalakkhaṇūpanijjhānehi
jhāyantaṃ cintentaṃ cittena bhāventaṃ vanamajjheti attho. Ekaggaṃ ekaggacittaṃ
susamāhitaṃ suṭṭhu ārammaṇe āhitaṃ ṭhapitacittaṃ sikhiṃ muniṃ disvāti sambandho.
     [3] Bandhujīvakapupphānīti bandhūnaṃ ñātīnaṃ jīvakaṃ jīvitanissayaṃ hadayamaṃsalohitaṃ
bandhujīvakaṃ hadayamaṃsalohitasamānavaṇṇaṃ pupphaṃ bandhujīvakapupphaṃ gahetvā sikhino
lokabandhuno pūjesinti attho. Sesaṃ uttānatthamevāti.
                   Bandhujīvakattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                  154. 2. Tambapupphiyattherāpadānavaṇṇanā
     parakammāyane yuttotiādikaṃ āyasmato tambapupphiyattherassa apadānaṃ.
Ayampi āyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto piyadassissa bhagavato kāle kenaci pure katena akusalakammena
duggatakule nibbatto vuddhippatto paresaṃ kammaṃ katvā bhatiyā jīvikaṃ kappesi.
So evaṃ dukkhena vasanto paresaṃ aparādhaṃ katvā maraṇabhayena palāyitvā vanaṃ
pāvisi. Tattha gataṭṭhāne pāṭalibodhiṃ disvā vanditvā sammajjitvā ekasmiṃ
rukkhe tambavaṇṇaṃ pupphaṃ disvā taṃ sabbaṃ kaṇṇike ocinitvā bodhipūjaṃ akāsi.
Tattha cittaṃ pasādetvā vanditvā pallaṅkamābhujitvā nisīdi. Tasmiṃ khaṇe te
manussā padānupadikaṃ anubandhitvā tattha agamaṃsu. So te disvā bodhiṃ
āvajjentova palāyitvā bhayānake gīriduggapapāte patitvā mari.
@Footnote: 1 pāḷi. jhāyamānantaṃ.



The Pali Atthakatha in Roman Character Volume 50 Page 196. http://84000.org/tipitaka/read/attha_page.php?book=50&page=196&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4239&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4239&pagebreak=1#p196


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]