ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 197.

     [7] So bodhipūjāya anussaritattā taneva pītisomanassena tāvatiṃsādīsu
upapanno chakāmāvacarasampattiṃ anubhavitvā manussesu ca cakkavattiādisampattiṃ
anubhavitvā imasmiṃ buddhuppāde vibhavasampanne kule nibbatto vuddhippatto
satthu dhammadesanaṃ sutvā pasannamānaso pabbajitvā nacirasseva arahā hutvā
attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento
parakammāyane yuttotiādimāha. Tattha paresaṃ kammāni parakammāni, parakammānaṃ
āyane karaṇe vāhane dhāraṇe yutto yojito ahosinti attho. Sesaṃ
pākaṭamevāti.
                  Tambapupphiyattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------
                 155. 3. Vīthisammajjakattherāpadānavaṇṇanā
    udentaṃ sataraṃsiṃvātiādikaṃ āyasmato vīthisammajjakattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro anekesu jātisatesu katapuññasañcayo sikhissa bhagavato
kāle kulagehe nibbatto gharāvāsaṃ vasanto nagaravāsīhi saddhiṃ vīthiṃ sajjetvā
nīyamānaṃ bhagavantaṃ disvā pasannamānaso vīthiṃ samaṃ katvā dhajaṃ tattha ussāpesi.
     [15] So teneva puññena devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto viññutaṃ patvā satthu
dhammadesanaṃ sutvā paṭiladdhasaddho bahumānahadayo pabbajitvā laddhūpasampado
nacirasseva arahā hutvā attano pubbakammaṃ anussaranto paccakkhato jānitvā
pubbacaritāpadānaṃ pakāsento udentaṃ sataraṃsiṃvātiādimāha. Tattha udentaṃ
uggacchantaṃ sataraṃsiṃ satapabhaṃ. Sataraṃsīti desanāsīsamattaṃ, anekasatasahassapabhaṃ sūriyaṃ
ivāti attho. Pītaraṃsiṃva bhāṇumanti pītaraṃsiṃ saṅkucitapabhaṃ bhāṇumaṃ pabhāvantaṃ
candamaṇḍalaṃ iva sambuddhaṃ disvāti attho. Sesaṃ suviññeyyamevāti.
                  Vīthisammajjakattherāpadānavaṇṇanā niṭṭhitā.
                         --------------



The Pali Atthakatha in Roman Character Volume 50 Page 197. http://84000.org/tipitaka/read/attha_page.php?book=50&page=197&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4260&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4260&pagebreak=1#p197


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]