ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 199.

     [25] So tena puññenātiādikaṃ sabbaṃ anantarattherassa apadānavaṇṇanāya
vutatanayeneva veditabbanti.
                Mandāravapupphapūjakattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                 158. 6. Kadambapupphiyattherāpadānavaṇṇanā
     himavantassāvidūretiādikaṃ āyasmato kadambapupphiyattherassa apadānaṃ.
Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto sammāsambuddhasuññe loke ekasmiṃ kule nibbatto vuddhimanvāya
gharāvāsaṃ vasanto tattha ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ
pabbajitvā himavantasamīpe kukkuṭe nāma pabbate assamaṃ katvā vihāsi. So
tattha satta paccekabuddhe disvā pasannamānaso pupphitaṃ kadambapupphaṃ ocinitvā
te paccekabuddhe pūjesi. Tepi "icchitaṃ patthitan"tiādinā anumodanaṃ akaṃsu.
     [30] So tena puññena devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhimanvāya
satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā hutvā
attano 1- pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento
himavantassāvidūretiādimāha. Taṃ vuttatthameva. Kukkuṭo nāma pabbatoti tassa
ubhosu passesu kukkuṭacūḷākārena pabbatakūṭānaṃ vijjamānattā kukkuṭoti saṅkhaṃ
gato. Pakārena tiro hutvā patiṭṭhahatīti pabbato. Tamhi pabbatapādamhīti
tasmiṃ pabbatasamīpe. Satta buddhā vasantīti satta paccekabuddhā tasmiṃ kukkuṭa-
pabbatapāde paṇṇasālāyaṃ vasantīti attho.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.



The Pali Atthakatha in Roman Character Volume 50 Page 199. http://84000.org/tipitaka/read/attha_page.php?book=50&page=199&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4306&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4306&pagebreak=1#p199


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]