ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 200.

     [31] Dīparājaṃva uggatanti dīpānaṃ rājā dīparājā, sabbesaṃ dīpānaṃ
jalamānānaṃ tārakānaṃ rājā candoti attho. Atha vā sabbesu jambudīpapubbavideha-
aparagoyānauttarakurusaṅkhātesu catūsu dīpesu dvisahassaparittadīpesu ca rājā
ālokapharaṇato cando dīparājāti vuccati, taṃ nabhe uggataṃ candaṃ iva pupphitaṃ
phullitaṃ kadambarukkhaṃ disvā tato pupphaṃ ocinitvā ubhohi hatthehi paggayha
pakārena gahetvā satta paccekabuddhe samokiriṃ suṭṭhu okiriṃ, ādarena
pūjesinti attho. Sesaṃ uttānatthamevāti.
                  Kadambapupphiyattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
                   159. 7. Tiṇasūlakattherāpadānavaṇṇanā
     himavantassāvidūretiādikaṃ āyasmato tiṇasūlakattherassa apadānaṃ. Ayampi
thero purimajinavaresu katapuññasambhāro uppannuppannabhave kusalāni upacinanto
sikhissa bhagavato kāle kulagehe nibbatto gharāvāsaṃ saṇṭhapetvā tattha dosaṃ
disvā taṃ pahāya tāpasapabbajjaṃ pabbajitvā vasanto himavantasamīpe bhūtagaṇe
nāma pabbate vasantaṃ ekakaṃ vivekamanubrūhantaṃ sikhiṃ sambuddhaṃ disvā pasannamānaso
tiṇasūlapupphaṃ gahetvā pādamūle pūjesi. Buddhopi tassa anumodanaṃ akāsi.
     [35] So tena puññena devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne ekasmiṃ kule nibbatto
vuddhimanvāya sāsane pasanno pabbajitvā upanissayasampannattā nacirasseva
arahattaṃ pāpuṇitvā pubbakammaṃ saritvā somanassajāto 1- pubbacaritāpadānaṃ
@Footnote: 1 cha.Ma. somanassappatto.



The Pali Atthakatha in Roman Character Volume 50 Page 200. http://84000.org/tipitaka/read/attha_page.php?book=50&page=200&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4328&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4328&pagebreak=1#p200


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]