ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 201.

Pakāsento himavantassāvidūretiādimāha. Bhūtagaṇo nāma pabbatoti bhūtagaṇānaṃ
devayakkhasamūhānaṃ āvāsabhūtattā bhavanasadisattā avirūḷhabhāvena pavattattā ca
bhūtagaṇo nāma pabbato, tasmiṃ eko adutiyo jino jitamāro buddho vasate
dibbabrahmaariyairiyāpathavihārehi viharatīti attho.
     [36] Ekūnasatasahassaṃ kappaṃ na vinipātikoti tena tiṇasūlapupphapūjākaraṇa-
phalena nirantaraṃ ekūnasatasahassakappānaṃ avinipātako caturāpāyavinimutto
saggasampattibhavameva upapannoti attho. Sesaṃ suviññeyyamevāti.
                   Tiṇasūlakattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
                  160. 8. Nāgapupphiyattherāpadānavaṇṇanā
     suvaccho nāma nāmenātiādikaṃ āyasmato nāgapupphiyattherassa apadānaṃ.
Ayampi thero purimajinanisabhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto
vuddhippatto vedattayādīsu sakasippesu nipphattiṃ patvā tattha sāraṃ adisvā
himavantaṃ pavisitvā tāpasapabbajjaṃ pabbajitvā jhānasamāpattisukhena vītināmesi.
Tasmiṃ samaye padumuttaro bhagavā tassānukampāya tattha agamāsi. So tāpaso taṃ
bhagavantaṃ disvā lakkhaṇasatthesu chekattā bhagavato lakkhaṇarūpasampattiyā pasanno
vanditvā añjaliṃ paggayha aṭṭhāsi. Ākāsato anotiṇṇattā pūjāsakkāre
akateyeva ākāseneva pakkāmi. Atha so tāpaso sasisso nāgapupphaṃ ocinitvā
tena pupphena bhagavato gatadisābhāgamaggaṃ pūjesi.
     [39] So puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavanto
sabbattha pūjito imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhimanvāya



The Pali Atthakatha in Roman Character Volume 50 Page 201. http://84000.org/tipitaka/read/attha_page.php?book=50&page=201&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4349&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4349&pagebreak=1#p201


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]