ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 206.

                 164. 2. Kaṇaverapupphiyattherāpadānavaṇṇanā
     siddhattho nāma bhagavātiādikaṃ āyasmato kaṇaverapupphiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle suddakule nibbatto vuddhimanvāya rañño
antepurapālako ahosi. Tasmiṃ samaye siddhattho bhagavā bhikkhusaṃghaparivuto rājavīthiṃ
paṭipajji. Atha so antepurapālako caramānaṃ bhagavantaṃ disvā pasannamānaso
hutvā kaṇaverapupphena bhagavantaṃ pūjetvā namassamāno aṭṭhāsi. So tena
puññena sugatisampattiyoyeva anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule
nibbattitvā vuddhippatto satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā
nacirasseva arahā ahosi.
     [7] So pattaaggaphalo pubbe katakusalaṃ saritvā sañjātasomanasso
pubbacaritāpadānaṃ pakāsento siddhattho nāma bhagavātiādimāha. Taṃ sabbaṃ heṭṭhā
vuttattā uttānatthamevāti.
                 Kaṇaverapupphiyattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                 165. 3. Khajjakadāyakattherāpadānavaṇṇanā
     tissassa kho bhagavatotiādikaṃ āyasmato khajjakadāyakattherassa apadānaṃ.
Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto tissassa bhagavato kāle suddakule nibbatto bhagavantaṃ disvā
pasannamānaso ambajambuādimanekaṃ madhuraphalāphalaṃ nāḷikeraṃ pūvakhajjakañca adāsi.
Bhagavā tassa pasādavaḍḍhanatthāya passantasseva paribhuñji. So tena puññena



The Pali Atthakatha in Roman Character Volume 50 Page 206. http://84000.org/tipitaka/read/attha_page.php?book=50&page=206&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4441&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4441&pagebreak=1#p206


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]