ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 207.

Sugatisampattiyoyeva anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto
viññutaṃ patvā satthu dhammadesanaṃ sutvā sañjātasaddho pasādabahumāno
pabbajitvā vattapaṭipattiyā sāsanaṃ sobhento sīlālaṅkārapaṭimaṇḍito nacirasseva
arahattaṃ pāpuṇi.
     [13] So pubbakammaṃ saranto "pubbe mayā sukhette kusalaṃ kataṃ
sundaran"ti somanassajāto pubbacaritāpadānaṃ pakāsento tissassa kho
bhagavatotiādimāha. Tattha tissopi bhavasampattiyo dadamāno jātoti mātāpitūhi
katanāmavasena tisaso. Atha vā tīhi saraṇagamanehi assāsento ovadanto
hetusampannapuggale saggamokkhadvaye patiṭṭhāpento buddho jātoti tisso.
Samāpattiguṇādīhi bhogehi yuttoti bhagavā, tassa tissassa bhagavato pubbe ahaṃ
phalaṃ adāsinti sambandho. Nāḷikerañca pādāsinti nāḷikākārena pavattaṃ phalaṃ
nāḷikeraṃ, tañca phalaṃ adāsinti attho. Khajjakaṃ abhisammatanti khāditabbaṃ khajjakaṃ
abhi visesena madhusakkarādīhi sammissaṃ katvā nipphāditaṃ sundaraṃ madhuranti
sammataṃ ñātaṃ abhisammataṃ khajjakañca adāsinti attho. Sesaṃ suviññeyyamevāti.
                  Khajjakadāyakattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                  166. 4. Desapūjakattherāpadānavaṇṇanā
     atthadassī tu bhagavātiādikaṃ āyasmato desapūjakattherassa apadānaṃ.
Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto atthadassissa bhagavato kāle kulagehe nibbatto vuddhimanvāya
saddho pasanno buddhamāmako dhammamāmako saṃghamāmako ahosi. Tadā atthadassī
bhagavā bhikkhusaṃghaparivuto cando viya sūriyo viya ca ākāsena gacchati. So



The Pali Atthakatha in Roman Character Volume 50 Page 207. http://84000.org/tipitaka/read/attha_page.php?book=50&page=207&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4462&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4462&pagebreak=1#p207


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]