ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 208.

Upāsako bhagavato gatadisābhāgaṃ gandhamālādīhi pūjetvā 1- añjaliṃ paggayha
namassamāno aṭṭhāsi.
     [18] So tena puññena devaloke nibbatto saggasampattiṃ anubhavitvā
manussesu ca manussasampattiṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule
nibbatto vuddhippatto upabhogaparibhogasampanno satthu dhammadesanaṃ sutvā
pasannamānaso gharāvāse anallīno pabbajitvā vattasampanno nacirasseva
arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento atthadassī tu bhagavātiādimāha. Taṃ heṭṭhā vuttatthameva. Anilañjaseti
"maggo pantho patho pajjo, añjasaṃ vaṭumāyanan"ti 2- pariyāyassa vuttattā
anilassa vātassa añjasaṃ gamanamaggoti anilañjasaṃ, tasmiṃ anilañjase, ākāseti
attho. Sesaṃ uttānatthamevāti.
                   Desapūjakattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                 167. 5. Kaṇikārachattiyattherāpadānavaṇṇanā
     vessabhū nāma sambuddhotiādikaṃ āyasmato kaṇikārachattiyattherassa
apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto vessabhussa bhagavato kāle kulagehe nibbatto
viññutaṃ patto saddhāsampanno  ahosi. Tasmiṃ samaye vessabhū bhagavā vivekakāmo
mahāvanaṃ pavisitvā nisīdi. Atha sopi upāsako kenacideva karaṇīyena tattha
gantvā bhagavantaṃ aggikkhandhaṃ viya jalamānaṃ nisinnaṃ disvā pasannamānaso
kaṇikārapupphaṃ ocinitvā chattaṃ katvā bhagavato nisinnaṭṭhāne vitānaṃ katvā
@Footnote: 1 cha.Ma. pūjento.       2 khu.cūḷa. 30/568/277 (syā).



The Pali Atthakatha in Roman Character Volume 50 Page 208. http://84000.org/tipitaka/read/attha_page.php?book=50&page=208&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4484&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4484&pagebreak=1#p208


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]