ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 209.

Pūjesi, taṃ bhagavato ānubhāvena sattāhaṃ amilātaṃ hutvā tatheva aṭṭhāsi.
Bhagavāpi phalasamāpattiṃ nirodhasamāpattiñca samāpajjitvā vihāsi. So taṃ acchariyaṃ
disvā somanassajāto bhagavantaṃ vanditvā añjaliṃ paggayha aṭṭhāsi. Bhagavā
samāpattito vuṭṭhahitvā vihārameva agamāsi.
     [23] So tena puññena devamanussesu sampattiyo anubhavitvā imasmiṃ
buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhimanvāya saddhāsampanno
satthu dhammadesanaṃ sutvā gharāvāse anallīno pabbajitvā vattapaṭipattiyā
jinasāsanaṃ sobhento nacirasseva arahā hutvā attano pubbakammaṃ saritvā
somanassajāto pubbacaritāpadānaṃ pakāsento vessabhū nāma sambuddhotiādimāha.
Tattha vessabhūti vesse vessajane bhunāti abhibhavatīti vessabhū. Atha vā vesse
pañcavidhamāre abhibhunāti ajjhottharatīti vessabhū. Sāmaṃyeva bujjhitā saccānīti
sambuddho, nāmena vessabhū nāma sambuddhoti attho. Divāvihārāya munīti
dibbati pakāseti taṃ taṃ vatthuṃ  pākaṭaṃ karotīti divā. Sūriyuggamanato paṭṭhāya
yāva atthaṅgamo, tāva paricchinnakālo, viharaṇaṃ catūhi iriyāpathehi pavattanaṃ
vihāro, divāya vihāro divāvihāro, tassa divāvihārāya lokajeṭṭho narāsabho
buddhamuni mahāvanaṃ ogāhitvā pavisitvāti attho. Sesaṃ uttānatthamevāti.
                 Kaṇikārachattiyattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------
                  168. 6. Sappidāyakattherāpadānavaṇṇanā
     phusso nāmātha 1- bhagavātiādikaṃ āyasmato sappidāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni
@Footnote: 1 pāḷi. nāmāsi.



The Pali Atthakatha in Roman Character Volume 50 Page 209. http://84000.org/tipitaka/read/attha_page.php?book=50&page=209&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4506&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4506&pagebreak=1#p209


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]