ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 210.

Upacinanto phussassa bhagavato kāle kulagehe nibbatto ahosi. Tadā bhagavā
bhikkhusaṃghaparivuto vīthiyaṃ caramāno tassa upāsakassa gehadvāraṃ sampāpuṇi.
Atha so upāsako bhagavantaṃ disvā pasannamānaso vanditvā pattapūraṃ
sappitelaṃ adāsi, bhagavā anumodanaṃ katvā pakkāmi. So teneva somanassena
yāvatāyukaṃ ṭhatvā tato cuto tena puññena devaloke uppanno tattha
dibbasukhaṃ anubhavitvā manussesu ca nibbatto uppannuppannabhave sappitela-
madhuphāṇitādimadhurāhārasamaṅgī sukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ
ekasmiṃ kule nibbatto vuddhippatto saddho buddhisampanno satthu dhammadesanaṃ
sutvā pasannamānaso pabbajitvā vattasampanno nacirasseva arahā ahosi.
     [28] So attano pubbakammaṃ saritvā jātasomanasso pubbacaritāpadānaṃ
pakāsento phusso nāmātha bhagavātiādimāha. Tattha phussoti phussanakkhattayogena
jātattā mātāpitūhi katanāmadheyyena phusso. Atha vā nibbānaṃ phusi passi
sacchi akāsīti phusso. Atha vā samatiṃsapāramitāsattatiṃsabodhipakkhiyadhamme sakale
ca tepiṭake pariyattidhamme phusi passi aññāsīti phusso. Bhagavā bhāgyavā
yuttotiādipuññakoṭṭhāsasamaṅgitāya bhagavā. Āhutīnaṃ paṭiggahoti āhutino
vuccanti pūjāsakkārā, tesaṃ āhutīnaṃ paṭiggahetuṃ arahatīti āhutīnaṃ paṭiggaho.
Mahājanaṃ nibbāpento vīro phusso nāma bhagavā vīthiyaṃ atha tadā gacchateti
sambandho. Sesaṃ pākaṭamevāti.
                  Sappidāyakattherāpadānavaṇṇanā niṭṭhitā.
                          -------------



The Pali Atthakatha in Roman Character Volume 50 Page 210. http://84000.org/tipitaka/read/attha_page.php?book=50&page=210&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4528&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4528&pagebreak=1#p210


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]